Shiva Mahima Stotram

Mahimnah paaram te paramavidushho yadyasadrishii
Stutirbrahmaadiinaamapi tadavasannaastvayi girah
Athaaavaachyah sarvah svamatiparimaanaavadhi grinanh
Mamaapyeshha stotre hara nirapavaadah parikarah 1

Atiitah panthaanam tava cha mahimaa vaanmanasayoh
Atadvyaavrittyaa yam chakitamabhidhatte shrutirapi
Sa kasya stotavyah katividhagunah kasya vishhayah
Pade tvarvaachiine patati na manah kasya na vachah 2

Madhusphiitaa vaachah paramamritam nirmitavatah
Tava brahmanh kim vaagapi suragurorvismayapadamh
Mama tvetaam vaaniim gunakathanapunyena bhavatah
Punaamiityartheasminh puramathana buddhirvyavasitaa 3

Tavaishvaryam yattajjagadudayaraxaapralayakrith
Trayiivastu vyastam tisrushhu gunabhinnaasu tanushhu
Abhavyaanaamasminh varada ramaniiyaamaramaniim
Vihantum vyaakroshiim vidadhata ihaike jadadhiyah 4

Kimiihah kinkaayah sa khalu kimupaayastribhuvanam
Kimaadhaaro dhaataa srijati kimupaadaana iti cha
Atarkyaishvarye tvayyanavasara duhstho hatadhiyah
Kutarkoayam kaanshchith mukharayati mohaaya jagatah 5

Ajanmaano lokaah kimavayavavantoapi jagataam
Adhishhthaataaram kim bhavavidhiranaadritya bhavati
Aniisho vaa kuryaadh bhuvanajanane kah parikaro
Yato mandaastvaam pratyamaravara sansherata ime 6

Trayii saankhyam yogah pashupatimatam vaishhnavamiti
Prabhinne prasthaane paramidamadah pathyamiti cha
Ruchiinaam vaichitryaadrijukutila naanaapathajushhaam
Nrinaameko gamyastvamasi payasaamarnava iva 7

Mahoxah khatvaangam parashurajinam bhasma phaninah
Kapaalam chetiiyattava varada tantropakaranamh
Suraastaam taamriddhim dadhati tu bhavadbhuupranihitaam
Na hi svaatmaaraamam vishhayamrigatrishhnaa bhramayati 8

Dhruvam kashchith sarvam sakalamaparastvadhruvamidam
Paro dhrauvyaaadhrauvye jagati gadati vyastavishhaye
  Samasteapyetasminh puramathana tairvismita iva
Stuvanh jihremi tvaam na khalu nanu dhrishhtaa mukharataa 9

Tavaishvaryam yatnadh yadupari virijnchirhariradhah
Parichchhetum yatavanilamanalaskandhavapushhah
Tato bhaktishraddha-bharaguru-grinadbhyam girisha yath
Svayam tasthe tabhyam tava kimanuvrittirna phalati 10
Ayatnadasaadya tribhuvanamavairavyatikaram
Dashaasyo yadbahunabhrita-ranakandu-paravashanh
Shirahpadmashreni-rachitacharanambhoruha-baleh
Sthirayastvadbhaktestripurahara visphurjitamidamh 11

Amushhya tvatseva-samadhigatasaram bhujavanam
Balath kailaaseapi tvadadhivasatau vikramayatah
  Alabhyapataleapyalasachalitangushhthashirasi
Pratishhtha tvayyasidh dhruvamupachito muhyati khalah 12

Yadriddhim sutramno varada paramochchairapi satim
Adhashchakre banah parijanavidheyatribhuvanah
Na tachchitram tasminh varivasitari tvachcharanayoh
Na kasyapyunnatyai bhavati shirasastvayyavanatih 13

Akanda-brahmanda-xayachakita-devasurakripa
Vidheyasyaaasidh yastrinayana vishham sanhritavatah
Sa kalmashhah kanthe tava na kurute na shriyamaho
Vikaroapi shlaghyo bhuvana-bhaya- bhanga- vyasaninah 14

Asiddhartha naiva kvachidapi sadevasuranare
Nivartante nityam jagati jayino yasya vishikhah
Sa pashyannisha tvamitarasurasaadharanamabhuth
Smarah smartavyatma na hi vashishhu pathyah paribhavah 15

Mahi padaaghatadh vrajati sahasa sanshayapadam
Padam vishhnorbhramyadh bhuja-parigha-rugna-graha- ganamh
Muhurdyaurdausthyam yatyanibhrita-jata-taadita-tata
Jagadraxayai tvam natasi nanu vamaiva vibhuta 16

Viya\dvyaa pi tara-gana-gunita-phenodgama-ruchih
Pravaho varam yah prishhatalaghudrishhtah shirasi te
Jagaddvipakaram jaladhivalayam tena kritamiti
Anenaivonneyam dhritamahima divyam tava vapuh 17

Rathah xoni yanta shatadhritiragendro dhanuratho
Rathange chandrarkau ratha-charana-panih shara iti
Didhaxoste koayam tripuratrinamadambara vidhih
Vidheyaih kridantyo na khalu paratantrah prabhudhiyah 18

Hariste sahasram kamala balimadhaya padayoh
Yadekone tasminh nijamudaharannetrakamalamh
Gato bhaktyudrekah parinatimasau chakravapushhah
Trayanam raxayai tripurahara jagarti jagatamh 19

Kratau supte jagrath tvamasi phalayoge kratumatam
Kva karma pradhvastam phalati purushharadhanamrite
Atastvam samprexya kratushhu phaladaana-pratibhuvam
Shrutau shraddham badhva dridhaparikarah karmasu janah 20

Kriyadaxo daxah kratupatiradhishastanubhritam
Rishhinamartvijyam sharanada sadasyah sura-ganah
Kratubhranshastvattah kratuphala-vidhana-vyasaninah
Dhruvam kartum shraddha vidhuramabhicharaya hi makhah 21

Prajanatham natha prasabhamabhikam svam duhitaram
Gatam rohidh bhuutam riramayishhumrishhyasya vapushha
Dhanushhpaneryatam divamapi sapatrakritamamum
Trasantam teadyapi tyajati na mrigavyadharabhasah 22

Svalavanyashansa dhritadhanushhamahnaya trinavath
Purah plushhtam drishhtva puramathana pushhpayudhamapi
Yadi strainam devi yamanirata-dehardha-ghatanath
Avaiti tvamaddha bata varada mugdha yuvatayah 23

Shmashaneshhvakrida smarahara pishachah sahacharaah
Chita-bhasmalepah sragapi nrikaroti-parikarah
Amangalyam shilam tava bhavatu namaivamakhilam
Tathapi smartrinam varada paramam mangalamasi 24

Manah pratyakh chitte savidhamavidhayatta-marutah
Prahrishhyadromanah pramada-salilotsangati-drishah
Yadalokyahladam hrada iva nimajyamritamaye
Dadhatyantastattvam kimapi yaminastath kila bhavanh 25

Tvamarkastvam somastvamasi pavanastvam hutavahah
Tvamapastvam vyoma tvamu dharaniratma tvamiti cha
Parichchhinnamevam tvayi parinata bibhrati giram
Na vidmastattattvam vayamiha tu yath tvam na bhavasi 26

Trayim tisro vrittistribhuvanamatho trinapi suranh
Akaradyairvarnaistribhirabhidadhath tirnavikriti
Turiyam te dhama dhvanibhiravarundhanamanubhih
Samasta-vyastam tvam sharanada grinatyomiti padamh 27

Bhavah sharvo rudrah pashupatirathograh sahamahanh
Tatha bhimeshanaviti yadabhidhanashhtakamidamh
Amushhminh pratyekam pravicharati deva shrutirapi
Priyayasmaidhamne pranihita-namasyoasmi bhavate 28

Namo nedishhthaya priyadava davishhthaya cha namah
Namah xodishhthaya smarahara mahishhthaya cha namah
Namo varshhishhthaya trinayana yavishhthaya cha namah
Namah sarvasmai te tadidamatisarvaya cha namah 29

Bahula-rajase vishvotpattau bhavaya namo namah
Prabala-tamase tath samhare haraya namo namah
Jana-sukhakrite sattvodriktau mridaya namo namah
Pramahasi pade nistraigunye shivaya namo namah 30

Krisha-parinati-chetah kleshavashyam kva chedam
Kva cha tava guna-simollanghini shashvadriddhih
Iti chakitamamandikritya mam bhaktiradhadh
Varada charanayoste vakya-pushhpopaharamh 31

Asita-giri-samam syath kajjalam sindhu-patre
Sura-taruvara-shakha lekhani patramurvi
Likhati yadi grihitvaa sharada sarvakalam
Tadapi tava gunanamisha param na yati 32
O Asura-sura-munindrairarchitasyendu-mauleh
Grathita-gunamahimno nirgunasyeshvarasya
Sakala-gana-varishhthah pushhpadantabhidhanah
Ruchiramalaghuvrittaih stotrametachchakara 33
Aharaharanavadyam dhurjateh stotrametath
Pathati paramabhaktya shuddha-chittah pumanh yah
Sa bhavati shivaloke rudratulyastathaatra
Prachuratara-dhanayuh putravanh kirtimanshcha 34

Maheshannaparo devo mahimno napara stutih
Aghorannaparo mantro nasti tattvam guroh paramh 35

There is no god higher than mahesha; there is no hymn better than this one
There is no `mantra' greater than `Om' and there is no truth or principle
beyond one's teacher/spiritual guide (35)

Dixa danam tapastirtham gyanam yagadikah kriyah
  Mahimnastava pathasya kalam narhanti shhodashimh 36

Kusumadashana-nama sarva-gandharva-rajah
Shashidharavara-maulerdevadevasya dasah
Sa khalu nija-mahimno bhrashhta evasya roshhath
Stavanamidamakarshhidh divya-divyam mahimnah 37

Suragurumabhipujya svarga-moxaika-hetum
Pathati yadi manushhyah prajnjalirnanya-chetah
Vrajati shiva-samipam kinnaraih stuyamanah
Stavanamidamamogham pushhpadantapranitamh 38

Asamaptamidam stotram punyam gandharva-bhashhitamh
  Anaupamyam manohari sarvamishvaravarnanamh 39

Ityeshha vanmayi puja shrimachchhankara-padayoh
Arpita tena deveshah priyatam me sadaashivah 40

Tava tattvam na janami kidrishoasi maheshvara
Yadrishoasi mahadeva tadrishaya namo namah 41

Ekakalam dvikalam va trikalam yah pathennarah
Sarvapapa-vinirmuktah shiva loke mahiyate 42

Shri pushhpadanta-mukha-pankaja-nirgatena
Stotrena kilbishha-harena hara-priyena
Kanthasthitena pathitena samaahitena
Suprinito bhavati bhutapatirmaheshah 43

Shiva Mahima stotram samaptam

Jai Jabreshwar ----- Jai Jabar Bam
Copyright © 2009 jabreshwarmahadev.com